10th Class Sanskrit Chapter 4 संस्कृतसाहित्ये लेखिकाः
दोस्तों इस पोस्ट में मैं आपको 10th Class Sanskrit Chapter 4 संस्कृतसाहित्ये लेखिकाः पाठ को हिन्दी अनुवाद के साथ ही साथ इस पाठ में आए सभी प्रश्नों का उत्तर भी बहुत आसान भाषा में किया है जिससे आपके परीक्षा में काफी मदद मिलेगी, अगर आपलोग गणित विषय की तैयारी करना चाहते है तो आप हमारे Youtube Channel Unlock Study पर जा कर सकते हैं या दिये गए Link पर Click कर के भी Channel पर जा सकते हैं, धन्यवाद।
चतुर्थः पाठः
संस्कृतसाहित्ये लेखिकाः (संस्कृतसाहित्य में लेखिकाएँ)
[ समाजस्य यानं पुरुषैः नारीभिश्च चलति । साहित्येऽपि उभयोः समानं महत्त्वम्। अधुना सर्वभाषासु साहित्यरचनायां स्त्रियोऽपि तत्पराः सन्ति यशश्च लभन्ते। संस्कृतसाहित्ये प्राचीनकालादेव साहित्यसमृद्धौ योगदानं न्यूनाधिकं प्राप्यते। पाठेऽ स्मिन्नतिप्रसिद्धानां लेखिकानामेव चर्चा वर्तते येन साहित्यनिधिपूरणे तासां योगदानं ज्ञायेत।]
अर्थ-समाज का गाड़ी पुरुषों और नारियों से चलती है। साहित्य में भी दोनो का समान महत्त्व है। इस समय सभी भाषाओं के साहित्य रचना में स्त्रियाँ भी तत्पर हैं और यश प्राप्त करते हैं। संस्कृत साहित्य में प्राचीन काल में भी साहित्य समृद्धि में योगदान कम अधिक प्राप्त होते हैं। इस पाठ में प्रसिद्ध लेखिकाओं के नामों की चर्चा है जो साहित्य भंडार पूरा करने में उनके योगदान प्राप्त होते हैं।
विपुलं संस्कृतसाहित्यं विभिन्नैः कविभिः शास्त्रकारैश्च संवर्धितम्। वैदिककालादारभ्य शास्त्राणां काव्यानाञ्च रचने संरक्षणे च यथा पुरुषाः दत्तचित्ताः अभवन् तथैव स्त्रियोऽपि दत्तावधानाः प्राप्यन्ते। वैदिकयुगे मन्त्राणां दर्शका न केवला ऋषयः, प्रत्युत ऋषिका अपि सन्ति। ऋग्वेदे चतुर्विंशतिरथर्ववेदे च पञ्च ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते यथा-यमी, अपाला, उर्वशी, इन्द्राणी, वागाम्भृणी इत्यादयः।
अर्थ-बहुत संस्कृत साहित्य को विभिन्न कवियों और शास्त्रकारों द्वारा बढ़ा गया है। वैदिक काल के प्रारंभ शास्त्रों और काव्यों के रचने और संरक्षण में जैसे पुरुष समर्पित थे वैसे ही समर्पित स्त्री भी प्राप्त होते हैं। वैदिक युग में मन्त्रों के दर्शक न केवल ऋषि बल्कि ऋषिका (स्त्री ऋषि)’ भी हैं। ऋग्वेद में 24 और अथर्ववेद में पञ्च (5) महिला ऋषियों के मंत्र दर्शन का उल्लेख किये जाते हैं। जैसे-यूमी, अपाला, उर्वशी, इन्द्रानी, वागाम्भृणी आदि।
बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी मैत्रेयी दार्शनिकरुचिमती वर्णिता यां याज्ञवल्क्य आत्मतत्त्वं शिक्ष्यति। जनकस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म। महाभारतेऽपि जीवनपर्यन्तं वेदान्तानुशीलनपरायाः सुलभाया वर्णनं लभ्यते ।
अर्थ– बृहदारण्यक उपनिषद याज्ञवल्क्य की धर्म पत्नी मैत्रेयी दार्शनिक रूचि की वर्णन है उसे याज्ञवल्क्य ने अमरतत्त्व सिखाते हैं। जनक के सभा में शास्त्र पारंगत गार्गी वाचक्नवी रहती हैं। महाभारत में भी जीवनभर वेदान्त अनुशीलन परायण सुलभर्भाया का वर्णन प्राप्त होता है।
लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत्कवयित्रीणां सार्धशतं पद्यानि स्फुटरूपेण इतस्ततो लभ्यन्ते। तासु विजयाङ्का प्रथम-कल्पा वर्तते। सा च श्यामवर्णासीदिति पद्येनानेन स्फुटीभवति-
नीलोत्पलदलश्यामां विजयाङ्कामजानता ।
वृथैव दण्डिना प्रोक्ता ‘सर्वशुक्ला सरस्वती’ ।।
तस्याः कालः अष्टमशतकमित्यनुमीयते। चालुक्यवंशीयस्य चन्द्रादित्यस्य राज्ञी विजयभट्टारिकैव विजयाङ्का इति बहवो मन्यते। किञ्च शीला भट्टारिका, देवकुमारिका, रामभद्राम्बा-प्रभृतयो
दक्षिणभारतीयाः संस्कृतलेखिकाः स्वस्फुटपद्यैः प्रसिद्धाः।
अर्थ-लौकिक संस्कृत साहित्य में प्रायः 40 कवियित्रियों 50 पदों स्पष्ट रूप से इधर-उधर प्राप्त होते हैं। उनलोगों में विजयअंक प्रथम कल्प है। और वह श्यामवर्ण की थी ऐसा पद्य से स्पष्ट होता है।
नीले रंग में उत्पन्न श्यामा को विजयअंक से जानते हैं। व्यर्थ ही दण्डिना कही गई है सर्वशुक्ला सरस्वती ।।
उसका समय आठवीं शताब्दी ऐसा अनुमान करते हैं। चालुक्य वंश का चन्द्रादित्य की रानी विजयभट्टारिक ही विजयाङ्का ऐसा बहुत लोग मानते हैं। कुछ शीला भट्टारिका, देवकुमारिका, रामभद्राम्बा आदि दक्षिणभारतीय संस्कृत लेखिकाएँ अपने स्पष्ट पद्मों से प्रसिद्ध हैं।
विजयनगरराज्यस्य नरेशाः संस्कृतभाषासंरक्षणाय कृतप्रयासा आसन्निति विदितमेव। तेषामन्तःपुरेऽपि संस्कृतरचनाकुशलाः राज्योऽभवन्। कम्पणरायस्य (चतुर्दशशतकम्) राज्ञी गङ्गादेवी ‘मधुराविजयम्’ इति महाकाव्यं स्वस्वामिनो (मदुरै) विजयघटनामाश्रित्यारचयत्। तत्रालङ्काराणां संनिवेशः आवर्जको वर्तते। तस्मिन्नेव राज्ये षोडशशतके शासनं कुर्वतः अच्युतरायस्य राज्ञी तिरुमलाम्बा वरदाम्बिकापरिणय-नामकं प्रौढ़ चम्पूकाव्यमरचयत्। तत्र संस्कृतगद्यस्य छठा समस्तपदावल्या ललितपदविन्यासेन चातीव शोभते। संस्कृतसाहित्ये प्रयुक्तं दीर्घतमं समस्तपदमपि तत्रैव लभ्यते।
अर्थ-विजयनगर राज के राजाओं ने संस्कृत भाषा के संरक्षण के लिए प्रयास किये थे जानते ही हैं। उनलोगों के अन्तःपुर में भी संस्कृत रचना कुशल रानी थी। कंपणराय (चौदवीं शताब्दी) की रानी गंगादेवी “मधुरा विजयम्” ऐसा महाकाव्य अपने स्वामी के मदुरै विजय के घटना पर आधारित है रचना की। वहाँ अलंकारों सैनिक व्यवस्था सुन्दर वर्णन है। उस राज्य में ही 16 सौ – में शासन किया अच्युत्तराय की रानी तिरूमलाम्बा वरदाम्बिका परिणय नामक परिपक्व चम्पूकाव्य (गद्य + पद्य) की रचना की। वहाँ संस्कृत गद्य की सुन्दरता सभी पदों में ललित पद विन्यास से और अधिक सुशोभित होवे। संस्कृत साहित्य में प्रभुवन बड़ा से बड़ा सभी पद वहाँ ही प्राप्त होते हैं।
आधुनिककाले संस्कृतलेखिकासु पण्डिता क्षमाराव (1890-1953 ई०) नामधेया विदुषी अतीव प्रसिद्धा। तया स्वपितुः शंकरपाण्डुरंगपण्डितस्य महतो विदुषो जीवनचरितं ‘शङ्करचरितम्’ इति रचितम्। गान्धिदर्शनप्रभाविता सा सत्याग्रहगीता, मीरालहरी, कथामुक्तावली, विचित्रपरिषद्द्यात्रा, ग्रामज्योतिः इत्यादीन् अनेकान् गद्य-पद्यग्रन्थान् प्रणीतवती। वर्तमानकाले लेखनरतासु कवयित्रीषु पुष्पादीक्षित-वनमाला भवालकर मिथिलेश कुमारी मिश्र-प्रभृतयोऽनुदिनं संस्कृतसाहित्यं पूरयन्ति।
अर्थ-आधुनिक समय में संस्कृत लेखिकाओं में पं० क्षमाराव (1890-1935 ई०) नामक विदुषी अधिक प्रसिद्ध है। उसके द्वारा अपने पिता शंकर पाण्डुरंग पंडित का महान विद्वान जीवन चरित्र “शंकर चरितम्” ऐसा रचना की। वह गाँधी दर्शन से प्रभावित होकर सत्याग्रह्मीता, मीरालहरी,, कथा-मुक्तावली, विचित्रपरिषद्द्यात्रा, ग्रामज्योतिः आदि अनेक गद्य-पद्म ग्रन्थों की रचना की। वर्तमान समय में लेखिकाओं में कवियित्रियों में पुष्पादीक्षित, वनमाला भवालकर, मिथिलेश कुमारी मिश्र आदि प्रतिदिन संस्कृत साहित्य को पूरा करती है।
शब्दार्थाः
अधुना – अस्मिन् समये – इस समय
उभयोः – द्वयोः – दोनों का
लभन्ते – प्राप्नुवन्ति – प्राप्त करते हैं
तत्पराः – उत्सुकाः – उत्सुक रहते हैं
ज्ञायते – अवगम्यते – ज्ञात होता है
विपुलम् – प्रभूतम् – अत्यधिक
संवर्धितम् – वृद्धिम् आनीतम् – बढ़ाया गया
आरभ्य – उपक्रम्य – प्रारंभ करके
वैदिकयुगे – वेदस्य काले – वेद के काल में
ऋषयः – मन्त्रद्रष्टारः – ऋषि
निर्दिश्यन्ते – उल्लिख्यन्ते – उल्लेखित किये जाते है
स्फुटरूपेण – स्पष्टरूपेण – स्पष्ट रूप से
इतस्ततः – अस्मात् स्थानात् तत् स्थानं प्रति – इधर-उधर
वृधैव – व्यर्थम् – बेकार
प्रोक्ता – कथिता – कही गयी
अनुमीयते – अनुमानं क्रियते – अनुमान किया जाता है
प्रभृतयः – आदयः – आदि
विदितमेव – ज्ञातमेव – ज्ञात ही है
अरचयत् – रचनां कृतवती – रचना की
पूरयन्ति – पूर्ति कुर्वन्ति – पूर्ण करते है।
सन्धिविच्छेदः
स्त्रियोऽपि – स्त्रियः + अपि
प्राचीनकालादेव – प्राचीनकालात् + एव
न्यूनाधिकम् – न्यून + अधिकम्
पाठेऽस्मिन्नतिप्रसिद्धानाम् – पाठे + अस्मिन् + अतिप्रसिद्धानाम्
दत्तावधानम् – दत्त + अवधानम्
चतुर्विशतिरथर्ववेदे – चतुर्विंशतिः + अथर्ववेदे
बृहदारण्यकोपनिषदि – बृहदारण्यक + उपनिषदि
वेदान्तानुशीलनपरायाः – वेदान्त + अनुशीलनपरायाः
अष्टमशतकमित्यनुमीयते – अष्टमशतकम् + इति + अनुमीयते
विजयभट्टारिकैव – विजयभट्टारिका + एव
तत्रालङ्काराणाम् – तत्र + अलङ्काराणाम्
प्रभृतयोऽनुदिनम् – प्रभृतयः + अनुदिनम्
इत्यादयः – इति + आदयः
तत्रैव – तत्र + एव
तस्मिन्नेव – तस्मिन् + एव
आसन्निति – आसन् + इति
वृर्थव – वृथा+एव
प्रोक्ता – प्र+उक्ता
इतरवतो – इतः+ततः
श्यामवर्णासीदिति – श्यामवर्णा+आसीत् +इति
काव्यानाज्ञ्च – काव्यानाम् + च
वैदिककालादारभ्य – वैदिककालात् + आरभ्य
समासः
संस्कृतसाहित्ये – संस्कृतस्य साहित्ये (षष्ठी तत्पुरुषः)
प्राचीनकालात् – प्राचीनः चासौ कालः तस्मात् (कर्मधारयः)
वैदिकयुगे – वैदिकं तच्च युगं तस्मिन् (कर्मधारयः)
आत्मतत्त्वम् – आत्मनः तत्त्वम् (षष्ठी तत्पुरुषः)
स्वस्वामिनः – स्वस्य स्वामिनः (षष्ठी तत्पुरुषः)
जीवनचरितम् – जीवनस्य चरितम् (षष्ठी तत्पुरुषः)
स्वपितुः – स्वस्य पितुः (षष्ठी तत्पुरुषः)
नीलोत्पलम् – नीलम् तच्च उत्पलम् (कर्मधारयः)
शास्त्रार्थकुशला – शास्त्रार्थे कुशला (सप्तमी तत्पुरुषः)
साहित्यनिधिपूरणे – साहित्यनिधेः पूरणे (षष्ठी तत्पुरुषः)
संस्कृतलेखिकाः – संस्कृतस्य लेखिकाः (षष्ठी तत्पुरुषः)
विजयनगरराज्यस्य – विजयनगरं नाम राज्यम्, तस्य (मध्यमपदलोपी तत्पुरुषः)
संस्कृतरचनाकुशलाः – संस्कृतरचनायां कुशलाः (सप्तमी तत्पुरुषः)
गान्धिदर्शनप्रभाविता – गान्धिदर्शनेन प्रभाविता (तृतीया तत्पुरुषः)
अभ्यासः (मौखिकः)
1. एकपदेप उत्तरं वदत-
प्रश्न (क) विपुलं किम् अस्ति ?
उत्तर-संस्कृत साहित्यं ।
प्रश्न (ख) विपुलं संस्कृतसाहित्यं कैः संवर्द्धितम् ?
उत्तर-कविभिः।
प्रश्न (ग) काव्यानाम् रचने संरक्षणे च काः दत्तावधानाः ?
उत्तर- स्त्रियोऽपि।
प्रश्न (घ) गंगादेवी किं महाकाव्यं अरचयत् ?
उत्तर-मधुराविजम्।
प्रश्न (ङ) आधुनिकसंस्कृतलेखिकासु का प्रसिद्धा ?
उत्तर- पण्डिता क्षमाराव।
2. एकपदेप उत्तरं वदत-
(क) “लभ्यन्ते” इत्यस्य कः अर्थः ?
उत्तर- प्राप्त करते हैं।
(ख) “इन्द्राणी” इत्यस्य कः अर्थः ?
उत्तर- इन्द्र की पत्नी।
(ग) “वर्तते” इत्यस्य कः अर्थः ?
उत्तर- है।
(घ) “विपुलम् ! इत्यस्य कः अर्थः ?
उत्तर- अधिकम्।
(ङ) “ऋषिका” इत्यस्य कः अर्थः ?
उत्तर- महिला ऋषि।
अभ्यासः (लिखितः )
1. एकपदेन उत्तरं दत्त-
प्रश्न (क) कस्मिन् युगे मन्त्राणां दर्शका न केवला ऋषयः प्रत्युत ऋषिका अपि सन्ति ?
उत्तर- वैदिकयुगे।
(ख) वागाम्भृणी कुत्र. ऋषिका निर्दिश्यते ?
उत्तर-वेदे।
(ग) याज्ञवल्क्यस्य पत्नी का आसीत् ?
उत्तर- मैत्रेयी।
(घ) कस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ?
उत्तर- जनकस्य ।
(ङ) लौकिकसंस्कृतसाहित्ये चत्वारिंशत्कवयित्रीणां प्रथमकल्पा का वर्तते ?
उत्तर- विजयाङ्क।
(च) लौकिकसंस्कृतसाहित्ये कियतीनां कवियित्रीणां वर्णनं लभ्यते ?
उत्तर- चत्वारिंशत् ।
(छ) विजयभट्टारिका कस्य राज्ञी आसीत् ?
उत्तर- चन्द्रादित्यस्य।
प्रश्न 2. अधोलिखितानि रिक्तस्थानानि पूरयत-
(क) बृहदारण्यकोपनिषद याज्ञवल्क्यस्य पत्नी मैत्रेयी वर्णिता।
(ख) जनकस्य सभायां शास्त्रार्थकुशला गार्मी वाचक्नली तिष्ठतिस्म।
(ग) लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत् कवियित्रीणां सार्धशतं पद्यानि लभ्यन्ते।
(घ) तासु विजयाङ्का प्रथमकल्पा वर्तते।
(ङ) सा चश्याम वर्णासीदिति।
(च) चन्द्रादित्यस्य राज्ञी विजयभट्टारिका एव विजयाङ्का इति मन्यन्ते।
(छ) षोडशशतके अच्युतरायस्य राज्ञी तिरुमलास्बा वरदाम्बिकापरिणय नामक प्रौढ़ें चम्पूकाव्यम् अरचयत्।
प्रश्न 3. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन संस्कृतभाषया दत्त –
(क) ऋग्वेदे कवि ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते ?
उत्तर- ऋग्वेदे चतुर्विंशतिः ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते।
(ख) याज्ञवल्क्यस्य पत्नी केन रूपेण वर्मिता ?
उत्तर- याज्ञवल्क्यस्य पत्नी दार्शनिक रूपेण वर्मिता।
(ग) याज्ञवल्क्यः तां किं शिक्षयति ?
उत्तर- याज्ञवल्क्यः तां अमरतत्त्वं शिक्षयति ।
(घ) विजयाङ्कायाः वर्णः कः आसीत् ?
उत्तर- विजयाङ्कायाः वर्णः श्यामवर्णः आसीत्।
(ङ) तिरूमलाम्बा कस्य चम्पूकाव्यस्य रचनां कृतवती ?
उत्तर- तिरूमलाम्बा वरदाम्बिकापरिणयस्य चम्पूकाव्यस्य रचनांकृतवती।
(च) शंकरचरितम् इति जीवनचरितस्य रचयित्री का ?
उत्तर- शंकरचरितम् इति जीवनचरितस्य पण्डिता क्षमाराव रचयित्री।
प्रश्न 4. उदाहरणनुसारं पर्यायवाचिपदानि लिखत –
उदाहरणम् प्रश्नः – ‘विशात्वम्’ इत्यस्य पर्यायपदम् किम् ?
‘विशालम्’ इत्यस्य “विपुलम्” पर्यायपदम्
प्रश्ना :
(क) वृथा इत्यस्य व्यर्थम् पर्यायपदम्।
(ख) तत्पराः इत्यस्य उत्सुकाः पर्यायपदम्।
(ग) वर्तते इत्यस्य अस्ति पर्यायपदम्।
(घ) ख्याताः इत्यस्य प्रसिद्धाः पर्यायपदम्।
(ङ) ज्ञातमेल इत्यस्य विदितमेन पर्यायपदम्।
(च) मार्या इत्यस्य पत्नी पर्यायपदम्।
(छ) जननी इत्यस्य माता पर्यायपदम् ।
प्रश्न 5. अधोलिखितैः पदैः वाक्यानि रचयत-
(क) सभायाम्ः- जनकस्य सभायाम् गार्गी आसीत्।
(ख) प्रथमकल्पाः- प्रथमकल्पा विजयांका वर्तते।
(ग) लभ्यतेः- संस्कृत साहित्ये दीर्घपदम् अपि लभ्यते।
(घ) ऋषयः- ऋषयः मंत्रदृष्टा आसीत्।
(ङ) शास्त्राणाम्ः- शास्त्राणाम् रचयिता ऋषिकाः अपि सन्ति।
प्रश्न 6. उदाहरणम् अनुसृत्य स्त्रीप्रत्यय योगेनशब्दं रचयत्-
उदाहरण कारक + टाप्………..
उतरम्ः कारिका
(क) लेखक + टाप् = लेखिका
(ख) नायक + टाप् = नायिका
(ग) वाचक + टाप् = वाचिका
(घ) विधायक + टाप् = विद्यायिका
(ङ) योजक + टाप् = योजिका
(च) धारक + टाप् = धारिका
(छ) पालक + टाप् = पालिका
(ज) गायक टाप् = गायिका
काव्यम्
प्रश्न 7. उदाहरणम् अनुसृत्य रेखांकितपदानां स्थाने अन्यपदानि योजयत
उदाहरण-
प्रश्नः 1. जनकस्य सभायां गार्गी तिष्ठतिस्म।
उत्तर- जनकस्य सभायां गार्गी अतिष्ठत्।
प्रश्नः 2. ते पठन्ति स्म।
उत्तरम्- ते अपठन्।
(क) बालकः प्रतिदिनं विद्यालयं गच्छति स्म।
उत्तर- बालकः प्रतिदिनं विद्यालयं अगच्छत्।
(ख) छात्राः सायंकाले क्षेत्रे क्रीडन्ति स्म।
उत्तर- छात्राः सायंकाले क्षेत्र अक्रीडन्ति स्म।
(ग) अध्यापकाः वर्गेषु पाठयन्ति स्म।
उत्तर- अध्यापकाः वर्गषु अपाठन् ।
(घ) गजाः वने भ्रमन्ति स्म।
उत्तर- गजाः वने अभ्रमन्।
(ङ) कोकिलाः वृक्षशाखासु कूजन्ति स्म।
उत्तर- कोकिलाः वृक्षशाखासु अकूजेन्।
(च) वानराः तरूशिखरेषु कूर्दन्ति स्म।
उत्तर- वानराः तरूशिखरेषु अकूर्दन् ।