दोस्तों इस पोस्ट मे आपको बिहार बोर्ड संस्कृत Class 10 Sanskrit Chapter 2 पाटलिपुत्र वैभवम् का प्रश्न उत्तर बहुत ही आसान भाषा में किया गया है जिसे पढ़ कर आप परीक्षा में अच्छे अंक ला सकते हैं|
पाटलिपुत्र वैभवम्
अभ्यासः (मौखिकः)
प्रश्न 1. पाटलिपुत्रनगरस्य विषये द्वे वाक्ये संस्कृत भाषायां वदत।
उत्तर-पाटलिपुत्रम् प्राचीन नगरम् आसीत्। पुराकाले जगत् प्रसिद्धः नगरम् आसीत्।
प्रश्न 2. अधोलिखितानां समस्तपदानां विग्रहं वदत।
सचिवालयः = सचिवानाम् आलयः
गोलगृहम् = गोलं तत् च गृहम्
महीतलतिलकम् = महीतलस्य तिलकम्
महानगरम् = महत् च तत् नगरम्
सरस्वतीकुलगृहम् = सरस्वत्याः कुलगृहम्
प्रश्न 3. सन्धि-विच्छेदं वदंत
नगरेष्वन्यतमम् = नगरेषु + अन्यतमम्
ग्रामोऽयम् = ग्रामः + अयम्
कालान्तरेण = काल + अन्तरेण
पटनेति = पटना + इति
निर्गतः = निः + गतः
अभ्यासः (लिखितः)
प्रश्न 1. अधोलिखितानां प्रश्नानाम उत्तराणि संस्कृतभाषया लिखत।
(क) कुट्टनीमतारव्यं काव्यं कस्य कुवेः रचना अस्ति।
उत्तर:-कुट्टनीमतारव्यं काव्यं दांमोदरमुप्त् कस्य कुवेः रचना अस्ति।
(ख) पाटलिपुत्रमं कस्याः नद्याः तीरे अवस्थितमस्ति ?
उत्तर:- पाटलिपुत्रं गंगायाः नद्याः तीरे अवस्थितमस्ति।
(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगररस्य रक्षाव्यवस्था कीदृशी आसीत्।
उत्तर:- चन्द्रगुप्तमौर्यस्य काले अस अस्य नगस्य रक्षाव्युवस्था अति उत्कृष्टय आसीत्।
(घ) राज्ञः अशोकस्य समये अस्य नगरस्य वैभव कीदृशम् आसीत् ?
उत्तर:- राज्ञः अशोकस्य समये अस्य नगरस्यू वैभवं सुतरां समृद्धम् आसीत्।
(ङ) काव्यमीमांसानामक ग्रन्थ कः अलिखत् ?
उत्तर:- काव्यमीमांसानामकं ग्रन्थं राजशेखरः अलिखत्।
प्रश्न 2. अघोलिताना शब्दानां सन्धिविच्छेद कुरूत-
पाणिनिपिङ्गलाविह = पाणिनिपिङ्गलौ + इह
अत्युत्कृष्टासीदिति = अति + उत्कृष्टा + आसीत् + इति
उत्सवाश्च = उत्सवाः + च
अस्योत्तरस्याम् = अस्य + उत्तरस्याम्
गाँधीसेतुर्नाम – गाँधीसेतुः + नाम
नगरस्यास्य = नगरस्य + अस्य
पुष्याक्षिता = पुष्प + आश्रिताः
प्रश्न 3. सन्धि कुँरूत-
बहुलम् + उत्पादनम् = बहुलमुत्पादनं
गङ्गायाः + तीरे = गंगायास्तीरे
नगरे + अस्मिन् = नगरेऽस्मिन्
च + अस्ति = चास्ति
शब्दः + अपि = शब्दोऽपि
सर्वदा + आक्रान्तम् = सर्वदाक्रान्तं
इति + एते = इत्येते
प्रश्न 4. • अधोलिखितानां पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरूत
मद्यपि = यद्यपि मोहनः गृहम् नास्ति।
सम्प्रति = सम्प्रति पाटलिपुत्रम् अति विशालं आस्ति ।
अतीव = रामः अलील प्रसन्नः अस्ति।
महान् = कालिदासः महान् कविः आसीत्।
नगरम् = नगरम् सुन्दरम् अस्ति।
अत्र = अत्र मोहनः नास्ति।
5. रिक्तस्थानानि पूरयत –
(क) गङ्गायाः उपरि गाँधीसेतुर्नाम एशिया महादेशस्य दीर्घतमः सेतुः अस्ति। (अफ्रीका / एशिया)
(ख) पाटलिपुत्रनगरे प्रसिद्ध गोलगृहम् अस्ति। (गोलगृहम् / ताजमहलम्)
(ग) पाटलिपुत्रस्य नामान्तरं कुसुमपुरम् प्राप्यते। (कुसुमपुरम् / माधवपुरम्)
(घ) कौमुदीमहोत्सवः गुप्तशासनकाले अतीव प्रचलितः। (आङ्ङ्गलशासनकाले /गुप्तशासनकाले)
(ङ) पाटलिपुत्रस्य उत्तरस्याम् दिशि गङ्गा नदी प्रवहति। (पूर्वस्याम् / उत्तरस्याम्)
(च) गोविन्दसिंहः सिखसम्प्रदायस्य दशमः गुरुः आसीत्। (प्रथमः / दशमः)
6. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –
(क) तत्र तीर्थयात्रिणः दर्शनार्थमायान्ति ।
(ख) मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ।
(ग) मुगलकाले पाटलिपुत्रस्य समुद्धारो जातः।
(घ) तत्र सर्वे जनाः आनन्दमग्नाः अभूवन् ।
(ङ) तत्र भगवान बुद्धः बहुकृत्वः समागतः ।
(च) नगरस्य शोभा अशोकस्य समये सुतरां समृद्धम्।
उत्तर-(क) कस्मिन् काले उत्सवाः भवन्ति स्म ?
(ख) कास्य-संकेतः अनेकंषु ग्रन्थेषु लभ्यते ?
(ग) किम् इदं पटनेति नाम्ना प्रसिद्धमगात् ?
(घ) कः महान् समारोहः आसीत् ?
(ङ) कस्मिन् अवसरे वादृशः एव समारोहः दृश्यते ?
7. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –
(क) काले – काले उत्सवाः भवन्ति स्म।
(ख) तस्य – सङ्केतः अनेकेषु ग्रन्थेषु लभ्यते।
(ग) नगरम् – इदं पटनेति नाम्ना प्रसिद्धिमगात्।
(घ) कौमुदीमहोत्सवः – महान् समारोहः आसीत्।
(ङ) दुर्गापूजार्वसरे – तादृशः एव समारोहः दृश्यते।
उत्तर- (क) सप्तमी (ख) षष्ठी (ग) द्वितीया (घ) प्रथमा (ङ) सप्तमी।
8. स्तम्भद्वये लिखितानां शब्दानां मेलनं कुरुत-
(क) (ख)
मही – आगच्छत्
सुतराम् – इन्द्रः
पुरन्दरः – पृथ्वी
अन्यतमम् – अत्यधिकम्
उत्कृष्टा – एकतमम्
आगतः – प्रकृष्टा
उत्तर- मही – पृथ्वी
सुतराम् – अत्यधिकम्
पुरन्दरः – इन्द्रः
अन्यतमम् – एकतमम्
उत्कृष्टा – प्रकृष्टा
आगतः – आगच्छत्