Class 10 Sanskrit Chapter 2 पाटलिपुत्र वैभवम् प्रश्न उत्तर

Facebook
Twitter
WhatsApp
X
पाटलिपुत्र वैभवम्
दोस्तों इस पोस्ट मे आपको बिहार बोर्ड संस्कृत Class 10 Sanskrit Chapter 2 पाटलिपुत्र वैभवम् का  प्रश्न उत्तर बहुत ही आसान भाषा में किया गया है जिसे पढ़ कर आप परीक्षा में अच्छे अंक ला सकते हैं|

पाटलिपुत्र वैभवम्

अभ्यासः (मौखिकः)

प्रश्न 1. पाटलिपुत्रनगरस्य विषये द्वे वाक्ये संस्कृत भाषायां वदत।

उत्तर-पाटलिपुत्रम् प्राचीन नगरम् आसीत्। पुराकाले जगत् प्रसिद्धः नगरम् आसीत्।

प्रश्न 2. अधोलिखितानां समस्तपदानां विग्रहं वदत।

सचिवालयः = सचिवानाम् आलयः

गोलगृहम् = गोलं तत् च गृहम्

महीतलतिलकम् = महीतलस्य तिलकम्

महानगरम् = महत् च तत् नगरम्

सरस्वतीकुलगृहम् = सरस्वत्याः कुलगृहम्

प्रश्न 3. सन्धि-विच्छेदं वदंत

नगरेष्वन्यतमम् = नगरेषु + अन्यतमम्

ग्रामोऽयम् = ग्रामः + अयम्

कालान्तरेण = काल + अन्तरेण

पटनेति = पटना + इति

निर्गतः = निः + गतः

अभ्यासः (लिखितः)

प्रश्न 1. अधोलिखितानां प्रश्नानाम उत्तराणि संस्कृतभाषया लिखत।

(क) कुट्टनीमतारव्यं काव्यं कस्य कुवेः रचना अस्ति।

उत्तर:-कुट्टनीमतारव्यं काव्यं दांमोदरमुप्त् कस्य कुवेः रचना अस्ति।

(ख) पाटलिपुत्रमं कस्याः नद्याः तीरे अवस्थितमस्ति ?

उत्तर:- पाटलिपुत्रं गंगायाः नद्याः तीरे अवस्थितमस्ति।

(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगररस्य रक्षाव्यवस्था कीदृशी आसीत्।

उत्तर:- चन्द्रगुप्तमौर्यस्य काले अस अस्य नगस्य रक्षाव्युवस्था अति उत्कृष्टय आसीत्।

(घ) राज्ञः अशोकस्य समये अस्य नगरस्य वैभव कीदृशम् आसीत् ?

उत्तर:- राज्ञः अशोकस्य समये अस्य नगरस्यू वैभवं सुतरां समृद्धम् आसीत्।

(ङ) काव्यमीमांसानामक ग्रन्थ कः अलिखत् ?

उत्तर:- काव्यमीमांसानामकं ग्रन्थं राजशेखरः अलिखत्।

प्रश्न 2. अघोलिताना शब्दानां सन्धिविच्छेद कुरूत-

पाणिनिपिङ्गलाविह = पाणिनिपिङ्ग‌लौ + इह

अत्युत्कृष्टासीदिति = अति + उत्कृष्टा + आसीत् + इति

उत्सवाश्च = उत्सवाः + च

अस्योत्तरस्याम्  = अस्य + उत्तरस्याम्

गाँधीसेतुर्नाम – गाँधीसेतुः + नाम

नगरस्यास्य = नगरस्य + अस्य

पुष्याक्षिता = पुष्प + आश्रिताः

प्रश्न 3. सन्धि कुँरूत-

बहुलम् + उत्पादनम् = बहुलमुत्पादनं

गङ्गायाः + तीरे = गंगायास्तीरे

नगरे + अस्मिन् = नगरेऽस्मिन्

च + अस्ति =  चास्ति

शब्दः + अपि = शब्दोऽपि

सर्वदा + आक्रान्तम् =  सर्वदाक्रान्तं

इति + एते = इत्येते

प्रश्न 4. • अधोलिखितानां पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरूत

मद्यपि = यद्यपि मोहनः गृहम् नास्ति।

सम्प्रति = सम्प्रति पाटलिपुत्रम् अति विशालं आस्ति ।

अतीव = रामः अलील प्रसन्नः अस्ति।

महान् = कालिदासः महान् कविः आसीत्।

नगरम् = नगरम् सुन्दरम् अस्ति।

अत्र = अत्र मोहनः नास्ति।

5. रिक्तस्थानानि पूरयत –

(क) गङ्गायाः उपरि गाँधीसेतुर्नाम एशिया महादेशस्य दीर्घतमः सेतुः अस्ति। (अफ्रीका / एशिया)

(ख) पाटलिपुत्रनगरे प्रसिद्ध गोलगृहम् अस्ति। (गोलगृहम् / ताजमहलम्)

(ग) पाटलिपुत्रस्य नामान्तरं कुसुमपुरम् प्राप्यते। (कुसुमपुरम् / माधवपुरम्)

(घ) कौमुदीमहोत्सवः गुप्तशासनकाले अतीव प्रचलितः। (आङ्‌ङ्गलशासनकाले /गुप्तशासनकाले)

(ङ) पाटलिपुत्रस्य उत्तरस्याम् दिशि गङ्गा नदी प्रवहति। (पूर्वस्याम् / उत्तरस्याम्)

(च) गोविन्दसिंहः सिखसम्प्रदायस्य दशमः गुरुः आसीत्। (प्रथमः / दशमः)

6. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

(क) तत्र तीर्थयात्रिणः दर्शनार्थमायान्ति ।

(ख) मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ।

(ग) मुगलकाले पाटलिपुत्रस्य समुद्धारो जातः।

(घ) तत्र सर्वे जनाः आनन्दमग्नाः अभूवन् ।

(ङ) तत्र भगवान बुद्धः बहुकृत्वः समागतः ।

(च) नगरस्य शोभा अशोकस्य समये सुतरां समृद्धम्।

उत्तर-(क) कस्मिन् काले उत्सवाः भवन्ति स्म ?

(ख) कास्य-संकेतः अनेकंषु ग्रन्थेषु लभ्यते ?

(ग) किम् इदं पटनेति नाम्ना प्रसिद्धमगात् ?

(घ) कः महान् समारोहः आसीत् ?

(ङ) कस्मिन् अवसरे वादृशः एव समारोहः दृश्यते ?

7. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –

(क) काले – काले उत्सवाः भवन्ति स्म।

(ख) तस्य – सङ्केतः अनेकेषु ग्रन्थेषु लभ्यते।

(ग) नगरम् – इदं पटनेति नाम्ना प्रसिद्धिमगात्।

(घ) कौमुदीमहोत्सवः – महान् समारोहः आसीत्।

(ङ) दुर्गापूजार्वसरे – तादृशः एव समारोहः दृश्यते।

उत्तर- (क) सप्तमी (ख) षष्ठी (ग) द्वितीया  (घ) प्रथमा (ङ) सप्तमी।

8. स्तम्भद्वये लिखितानां शब्दानां मेलनं कुरुत-

(क)                              (ख)

मही                 –            आगच्छत्               

सुतराम्            –            इन्द्रः

पुरन्दरः            –           पृथ्वी

अन्यतमम्        –          अत्यधिकम्

उत्कृष्टा            –          एकतमम्

आगतः            –           प्रकृष्टा

उत्तर- मही      –           पृथ्वी

सुतराम्           –           अत्यधिकम्

पुरन्दरः           –            इन्द्रः

अन्यतमम्       –           एकतमम्

उत्कृष्टा           –           प्रकृष्टा

आगतः           –           आगच्छत्