दोस्तों इस पोस्ट में आपको बिहार बोर्ड Class 10 Sanskrit Chapter 3 अलसकथा का हिन्दी अनुवाद के साथ पाठ के सभी प्रश्नों के उत्तर दिया गया हैं जो आपको अपनी तैयारी करने मे काफी मदद करेगी। नीचे लाल रंग के अक्षर में आपको पाठ का हिन्दी अनुवाद किया गया हैं। अगर आपलोग गणित की तैयारी करना चाहते हैं तो हमारे Youtube Channel Unlock Study पर जा कर देख सकते हैं वहाँ सभी Chapter का Playlist बना हुआ हैं ।
तृतीयः पाठः
अलसकथा (आलसी कथा) पाठ का अर्थ और प्रश्न उत्तर के साथ
[ अयं पाठः विद्यापतिकृतस्य कथाग्रन्थस्य पुरुषपरीक्षेतिनामकस्य अंशविशेषो वर्तते। पुरुषपरीक्षा सरलसंस्कृतभाषायां कथारूपेण विभिन्नानां मानवगुणानां महत्त्वं वर्णयति, दोषाणां च निराकरणाय शिक्षां ददाति। विद्यापतिः लोकप्रियः मैथिलीकविः आसीत्। अपि च बहूनां संस्कृतग्रन्थानां निर्मातापि विद्यापतिरासीत् इति तस्य विशिष्टता संस्कृतविषयेऽपि प्रभूता अस्ति। प्रस्तुते पाठे आलस्यनामकस्य दोषस्य निरूपणे व्यंग्यात्मिका कथा प्रस्तुता विद्यते। नीतिकाराः आलस्यं रिपुरूपं मन्यन्ते।]
[यह पाठ विद्यापति के पुरूषपरीक्षा नाम के कथा ग्रन्थ का विशेष अंश है। पुरूषपरीक्षा कथा के द्वारा सरल संस्कृत भाषा में मानवों के अनेक महत्त्वपूर्ण गुण वर्णन है और दोषों के निराकरण का शिक्षा देता है। विद्यापति लोकप्रिय मैथिली कवि थे। और विद्यापति बहुत से संस्कृत ग्रंथों के निर्माता भी थे उसकी विशिष्टता संस्कृत विषय में भी बहुत है। प्रस्तुत पाठ में आलस्य नाम का दोष व्यंग्य कथा के रूप में विद्यमान है। नीतिकारों ने आलस्य को दुश्मन को रूप में मानते हैं।]
आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री। स च स्वभावाद् दानशीलः कारुणिकश्च सर्वेभ्यो दुर्गतेभ्योऽनाथेभ्यश्च प्रत्यहमिच्छाभोजनं दापयति। तन्मध्येऽलसेभ्योऽप्यन्नवस्त्रे दापयति ।
मिथिला में वीरेश्वर नामका मंत्री था। वह स्वभाव से दानशील और दयावान सभी कटग्रस्तों, अनाथों को प्रतिदिन भोजन दिलवाता है। आलसियों के बीच अन्न और वस्त्र देता है।
यतः-
निर्गतीनां च सर्वेषामलसः प्रथमो मतः।
किञ्चिन्न क्षमते कर्तुं जाठरेणाऽपि वह्निना ।।
क्योंकिः-
कुछ नहीं करने में समर्थ होता पेट में अग्नि के कारण सभी आलसियों का प्रथम विचार है। उसके बाद आलसी पुरूषों का अधिक लाभ सुनकर बहुत अधिक तोंद बढ़ाने वाले वहाँ स्थित हुआ।
ततोऽलसपुरुषाणां तत्रेष्टलाभं श्रुत्वा बहवस्तुन्दपरिमृजास्तत्र वर्तुलीबभूवुः यतः स्थितिः सौकर्यमूला हि सर्वेषामपि संहते । सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः ।।
क्योंकिः अपने जातियों के सुख को सुनकर कौन से प्राणी सुविधाजनक स्थानों में ठहरने के के लिए नहीं दौड़ते।
पश्चादलसानां सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्यं गृह्णन्ति। तदनन्तरंमलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः परामृष्टम् यदक्षमबुद्ध्या करुणया केवलमलसेभ्यः स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं प्रमादः। यदि भवति तदालसपुरुषाणां परीक्षां कुर्मः इति परामृश्य प्रसुप्तेषु अलसशालायां तन्नियोगिपुरुषाः वहिनं दापयित्वा निरूपयामासुः।
पश्चात् आलसियों के सुख को देखकर धूर्त भी कृत्रिम आलस दिखाकर भोजन ग्रहण करते हैं। उसके बाद आलसशाला में बहुत अधिन धन व्यय देखकर उसके योग्य पुरूषों के द्वारा विचार किया गया-स्वामी दया से केवल आलसियों के लिए वस्तु दिलवाते हैं, कपटी आलसी भी अलस बुद्धि से प्राप्त करते हैं हमलोगों का आलस है। यह होता है आलस पुरूषों का परीक्षा ऐसा विचार किया। उस योग्य पुरूषों ने अलसशाला में आग लगाकर निरीक्षण किया।
ततो गृहलग्नं प्रवृद्धमग्निं दृष्ट्वा धूर्ताः सर्वे पलायिताः। पश्चादीषदलसा अपि पलायिताः। चत्वारः पुरुषास्तत्रैव सुप्ताः परस्परमालपन्ति। एकेन वस्त्रावृतमुखेनोक्तम्- अहो कथमयं कोलाहलः ? द्वितीयेनोक्तम् – तर्व्यते यदस्मिन् गृहे अग्निर्लग्नोऽस्ति। तृतीयेनोक्तम् कोऽपि तथा धार्मिको नास्ति य इदानीं जलार्दैर्वासोभिः कटैर्वास्मान् प्रावृणोति ? चतुर्थेनोक्तम् अये वाचालाः। कति वचनानि वक्तुं शक्नुथ ? तूष्णीं कथं न तिष्ठथ ?
उसके बाद घर में आग को बढ़ते देखकर सभी धूर्त पलायन कर गये। पश्चात थोड़ा आलसी भी पलायन कर गया। चार पुरूष वहीं पर सोये हुए आपस में बातचीत करते हैं। एक के द्वारा वस्त्र से मुख ढक लिया। अहो क्यों यह कोलाहल ? दूसरे ने कहा- इस घर में आग लगी है। तीसरे ने कहा कोई भी धार्मिक नहीं है जो जल से भींगा हुआ चटाई से ढक दे ।। चौथे ने कहा- हे वाचालों। कितना बोलते हो। चुपचाप क्यों न रहते हो।
* ततश्चतुर्णामपि तेषामेवं परस्परालापं श्रुत्वा वह्नि च प्रवृद्धमेषामुपरि पतिष्यन्तं दृष्ट्वा नियोगिपुरुषैर्वधभयेन चत्वारोऽप्यलसाः केशेष्वावाकृष्य गृहीत्वा गृहाद् बहिःकृताः। पश्चात्तानालोक्य तैर्नियोगिभिः पठितम्-
उसके बाद चारों के वार्तालाप को सुनकर और उसके उपर आग को गिरते देखकर योग्य पुरूषों के द्वारा मृत्यु के भय से चारों आलसियों को केश पकड़कर घर से बाहर किया। पश्चात् देखकर उनलोगों के द्वारा पढ़ा गया।
पतिरेव गतिः स्त्रीणां बालानां जननी गतिः ।
नालसानां गतिः काचिल्लोके कारुणिकं बिना ।।
पति ही स्त्रियों की गति बालकों की गति माता।
दयावान लोगों के बिना आलसियों की गति नहीं।।
पश्चात्तेषु चतुर्व्वलसेषु ततोऽप्यधिकतरं वस्तु मन्त्री दापयामास ।
उसके पश्चात् चारों आलसियों को मंत्री ने बहुत अधिक वस्तु दिलवाया। महत्त्वपूर्ण है।
शब्दार्थाः
अलसः – अकर्मण्यः – आलसी
कारुणिकः – दयालुः – दयावान
दुर्गतेभ्यः – निर्धनेभ्यः – संकटगस्तों को
प्रत्यहम् – प्रतिदिनम् – प्रतिदिन
रिपुः – अरिः – शत्रु
जाठरेण – उदरसम्बद्धेन – उदर से सम्बद्ध
देखकर – उदरवर्धकाः – तोंद बढ़ाने वाले
सौंकर्यमूला – सौविध्यमूला – सुविधाजनक
सजातीनाम् – स्वजातीनाम् – अपनी जातियों का
कृत्रिममालस्यम् – स्वनिर्मितम् आलस्यम् – बनावटी आलस्य
बहुद्रव्यव्ययम् – अधिकधनव्ययः – अधिक धन का खर्च
परामृष्टम् – विचारितम् – विचार किया गया
बुद्ध्या – मत्या – बुद्धि से
प्रमाद: – आलस्यम् – आलस्य
परामृश्य – विचार्य – विचार करके
प्रमुप्तः – सुप्तः – सोया हुआ
वहिनम् – अग्निम् – अग्नि को, आग
दापयति – दानं कारयति – दिलवाता है
गृहलग्नम् – गेहलिप्तम् – घर में लगी
प्रवृद्धम् – प्रवर्द्धमानम् – फैली हुई, बढ़ी हुई
ईषत् – स्तोकम् – थोड़ा
जलादैः – नीरेण आत्रैः – जल से आर्द्र
कटें: – आस्तरैः – चटाई, आसनों से
प्रावृणोति – आच्छादयति – हँकता है
तूष्णीम् – मौनम् – मौन
आलापम् – वार्ताम् – बातचीत
आकृष्य – समीपम् आनीय – खींच करके
आलोक्य – दृष्ट्वा – देखकर
सन्धिविच्छेदः
विद्यापतिरासीत् – विद्यापतिः + आसीत्
व्यंग्यात्मिका – व्यंग्य + आत्मिका
दुर्गतभ्योऽनाधेभ्यश्च – दुर्गतेभ्यः अनाथेभ्यः + च
प्रत्यहमिच्छा भोजनम् – प्रत्यहम् + इच्छाभोजनम्
अलसेभ्योऽप्यन्नवस्त्रे – अलसेभ्यः अपि अन्नवस्त्रे
जाठरेणाऽपि – जाठरेण + अपि
ततोऽलसपुरुषाणाम् – ततः + अलसपुरुषाणाम्
पश्चादलसानाम् – पश्चात् + अलसानाम्
तदनन्तरमलसशालायाम् – तदनन्तरम् + अलसशालायाम् (तत् + अनन्तरम्)
यदक्षमबुद्ध्या – यत् + अक्षमबुद्ध्या
तदालसपुरुषाणाम् – तदा + अलसपुरुषाणाम्
पश्चादीपदलसाः – पश्चात् + ईषत् + अलसाः
अग्निर्लग्नोऽस्ति – अग्निः लग्नः अस्ति
तृतीयेनोक्तम् – तृतीयेन + उक्तम्
जलाद्वैर्वासांभिः – जलार्दैः वासोभिः
ततश्चतुर्णामपि – ततः + चतुर्णाम् + अपि
ततोऽप्यधिकतरम् – ततः अपि अधिकतरम्
कारुणिकश्च – कारुणिकः च
तन्मध्यं – तत् मध्ये
तन्नियोगिपुरुषैः – तत् + नियोगिपुरुषैः
किञ्चिन – किम् चित् न
काचिल्लोके – काचित् + लोके
तत्रेष्टलाभम् – तत्र इष्टलाभम्
निर्मातापि – निर्माता + अपि
समासः
अक्षमबुद्ध्या – अक्षमः बुद्ध्या (कर्मधारय तत्पुरुष)
मैथिलीकविः – मैथिलीभाषायाः कविः (पष्ठी तत्पुरुष)
नीतिकाराः – नीतिं कुर्वन्ति (उपपद समास)
पुरुषपरीक्षा – पुरुषस्य परीक्षा (षष्ठी तत्पुरुष)
मानवगुणानाम् – मानवस्य गुणानाम् (षष्ठी तत्पुरुष)
जलाङ्गैः – जलेन आर्दैः (तृतीया तत्पुरुष)
नियोगिपुरुषैः – नियोगिभिः पुरुषैः (कर्मधारय)
बहुद्रव्यव्ययम् – बहुद्रव्याणां व्ययम् (षष्ठी तत्पुरुष)
अभ्यासः (मौखिकः)
1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत –
(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति ?
उत्तर- इयं कथा विद्यापतेः ग्रन्थात् उद्धृताऽस्ति ।
(ख) अस्यां कथायां कस्य महत्त्वम् वर्णितम् अस्ति ?
उत्तर- अस्यां कथायां मानवगुणस्यः महत्वम् वर्मितम् अस्ति।
(ग) अस्याः कथायाः रचनाकारः कः ?
उत्तर- अस्या कथायाः रचनाकारः विद्यापतिः ।
(घ) इयं कथा किं शिक्षयति ?
उत्तर- इग्नं कथा दोषाणं निराकरम् शिक्षयति ।
(ङ) विद्यापतिः कः आसीत् ?
उत्तर- विद्यापति मैथिली कविः आसीत्।
(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?
उत्तर- अस्यां कथायां मानवस्य दोषस्य वर्णनम् अस्ति।
(छ) मिथिलायाः मन्त्री कः आसीत् ?
उत्तर- मिथिलायाः मन्त्री वीरेश्वरः आसीत्।
(ज) कं दृष्ट्वा सर्वे धूर्ताः पलायिताः ?
उत्तर- गृहलग्नं प्रवृद्धमग्निं दृष्ट्वा सर्वे धूर्ताः पलायिताः।
(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः किं परामृष्टम् ?
उत्तर- अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः अलस पुरूषाणं परीक्षां परामृष्टम्।
2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त –
(क). अग्निं दृष्ट्वा के पलायिताः ?
उत्तर- धूर्ताः
(ख) कति पुरुषाः सुप्ता आसन् ?
उत्तर- चत्वारः
(ग) एकः पुरुषः किम् अवदत् ?
उत्तर- कोलाहलः
(घ) द्वितीयः पुरुषः किम् अवदत् ?
उत्तर- अग्निर्लग्नोस्ति
(ङ) तृतीयः पुरुषः किम् अवदत् ?
उत्तर- धार्मिकोनास्ति
(च) चतुर्थः पुरुषः किम् अवदत् ?
उत्तर- तूष्णीं
(छ) वीरेश्वरः कः आसीत् ?
उत्तर- मन्त्री
(ज) तस्य स्वभावः कीदृशः आसीत् ?
उत्तर- दानशीलः
(झ) अलसानां सुखं दृष्ट्वा के कृत्रिमालस्यं दर्शयित्वा भोजनं गृह्णन्ति स्म ?
उत्तर- धूर्त्ताः
अभ्यासः (लिखितः)
1. रिक्तस्थानानि पूरयत –
(क) स्थितिः केन धावन्ति जन्तवः।
(ख) निर्गतीनां जाठरेणडपि वह्निना ।
(ग) कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं प्रसादः।
(घ) विद्यापतिः लोकप्रियः मैथिली कविः आसीत्।
(ङ) नीतिकाराः आलस्यं रिपुरूपं मन्यन्ते।
(च) आसीत् मिथिलायां वीरेश्वरः नाम मन्त्री।
(छ) पश्चादलसानां सुखं दृष्ट्वा धूर्त्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्यं गृहणन्ति।
2. एकपदेन उत्तरत –
(क) अलसकथायाः कथाकारः कः ?
उत्तर- विद्यापतिः
(ख) वीरेश्वरो नाम मन्त्री कुत्र आसीत् ?’
उत्तर- मिथिलायां
(ग) केषाम् इष्टलाभं कृत्वा तुन्दपरिमृजा वर्तुलीबभूवुः ?
उत्तर- अलस पुष्पाणं
(घ) के कृत्रिमालस्यं दर्शयित्वा भोजनं गृह्णन्ति ?
उत्तर- धूर्त्ता
(ङ) तत्रैव कति पुरुषाः सुप्ताः ?
उत्तर- चत्वारः
3. पूर्णवाक्येन उत्तराणि दत्त –
(क) मिथिलायां कः मन्त्री आसीत् ?
उत्तर-मथिलायाम् वीरेश्वरः मन्त्री आसीत्।
(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म ?
उत्तर- नीरेश्वरो नाम मन्त्री सर्वेभ्यो दुर्गतेम्योऽनाथेग्यश्च स्वरूपचिभोजन दापयति स्म।
(ग) भीषणबुभुक्षया अपि कः किमपि कर्तुं न क्षमते ?
उत्तर- भीषणबुभुक्षया अपि जाठरेणाऽपि वह्मिना कर्तुं न क्षमते।
(घ) धूर्त्ताः किं दृष्ट्वा पलायनं कृतवन्तः ?
उत्तर- धूर्ताः गृहलग्नं प्रवृद्धमग्निं दृष्ट्वा पलायनं कृतवन्तः ।
(ङ) चत्वारः अलसाः कैः बहिष्कृताः ?
उत्तर- चत्वारः अलसाः नियोगिपुरूपैः बहिष्कृताः।
(च) अलसानां कः शरणदः ?
उत्तर- अलसानां मंत्रीः शरणदः
(छ) जन्तवः केषाम् सुखं दृष्ट्वा धावन्ति ?
उत्तर- जन्तलः अलसपुरूषाणं सुखं दृष्ट्वा धावन्ति।
4. उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् –
उदाहरणम् – प्रश्नः- अलस + ष्यञ् = उत्तरम् – आलस्यम्
(क) करुण + ष्यञ् – = कारूण्यम्
(ख) बहुल + ष्यञ्= बाहुल्यम्
(ग) प्रधान + ष्यञ् = प्राधान्यम्
(घ) सरल + ष्यञ् = सारल्यम्।
(ङ) तरुण + ष्यञ् = तारूण्यम्
(च) कठिन + ष्यञ् = काठिन्यम्
(छ) वत्सल + ष्यञ् = वात्सलयम्।
5. उदाहरणम् अनुसृत्य क्रियापदानि लिखत –
उदाहरणम् – प्रश्नः ददाति इत्यस्य प्रेरणार्थके क्रियापदं भवति। उत्तरम् – दापयति ।
(क) पश्यति इत्यस्य प्रेरणार्थके द्राक्षयति क्रियापदं भवति।
(ख) करोति इत्यस्य प्रेरणार्थके कारयति क्रियापदं भवति।
(ग) खादति इत्यस्य प्रेरणार्थके खादयति क्रियापदं भवति।
(घ) पठति इत्यस्य प्रेरणार्थके पाठयति क्रियापदं भवति ।
(ङ) गच्छति इत्यस्य प्रेरणार्थके गामयति क्रियापदं भवति।
6. उदाहरणम् अनुसृत्य प्रश्ननिर्माणं क्रियताम् –
उदाहरणम् – वीरेश्वरः कारुणिकः मन्त्री आसीत्।
प्रश्नः वीरेश्वरः कीदृशः मन्त्री आसीत् ?
(क) धूर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनम् प्राप्नुवन्ति ।
उत्तर- धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम् प्राप्नुवन्ति।
(ख) निर्गतीनां प्रथमः अलसः अस्ति।
उत्तर- निर्गतीनां प्रथमः कः अस्ति।
(ग) अलसः जाठरेणाऽपि वह्निना किमपि कर्तुं न क्षमते।
उत्तर- कः जाठरेणऽपि बह्यिना किंमपि कर्तुंन क्षमते।
(घ) नियोगिपुरुषाः अलसशालायां वह्नि दापयित्वा निरूपयामासुः।
उत्तर- नियोगिपुरूषाः कस्याम् वह्यिं दापयित्वा निरूपयामासुः।
(ङ) स्त्रीणां गतिः पतिरेव ।
उत्तर- कासाम् गतिः पतिरेव ।
(च) बालानां गतिः जननी।
उत्तर- केषाम् गतिः जननी।
(छ) कारुणिकः अलसानां गतिः।
उत्तर- कारूणिकः केषाम् गविः।